A 586-1 Sambandhasiddhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/1
Title: Sambandhasiddhi
Dimensions: 21.2 x 7.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6213
Remarks:


Reel No. A 586-1 Inventory No. 59993

Title Sambandhasiddhi

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 21.2 x 7.8 cm

Folios 44

Lines per Folio 6

Foliation figures in top and bottom margin of the verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-6213

Used for Edition no/yes

Manuscript Features

Available fols. (as found on microfilm) 5, 10, 11(extra), 11-13, 19(extra), 14-20, 25-33(extra), 33-36, 30, 73, 82, 110-111, 124, 66, 70-75, 86-90.

Excerpts

Beginning

khyabhāvataḥ ||

aprayukte (!) prayukto vā sa karttā nāma kārakam (!) |

tasminn anukte karttari || kartari tṛtīyeti tṛtīyāvibhaktir bhavati || samāsādibhir anuktatvāt || katamat saptavidhaṃ vyāpyam || īpsitavyāpyam || anīpsitavyāpyaṃ naivepsitanānīpsitavyāpyam | apradhānavyāpyama (!) || kartṛvyāpyam || uktavyāpyam || anuktavyāpyam || īpsitavyāpyaṃ yathā || durvijñeyam api buddhadharmāṃ (!) śaddadhāty (!) udārādhimuktikaḥ || odanaṃ bhuṃkte manuṣyaḥ || buddhaṃ dhyāyati dhārmikaḥ || (fol. 5r1–6)

End

vyutpattipakṣe tadantārthavacanam || avyutpattipakṣe viddhyartham eva || na karmavyatihāre || vṛddhipratiṣedāv ity eva || na ghvoḥ padādyor vṛddhir āgama iti prāptiḥ || vyāvakrośī vyāva xx | karmavyatihāreṇa ca striyām || tataḥ svārthe ’ṇ || tadantād īpratyayaḥ || svagatādīnāṃ ca || vṛddhipratiṣedho na bhavataḥ || śobhanamātaram || tad āha svāgatikaḥ || suṣṭa (!) adhvaras tena carati svāsyānikaḥ || (fol. 124v1–6)

Colophon

Microfilm Details

Reel No. A 586/1

Date of Filming 27-05-73

Exposures 47

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 11-03-2005

Bibliography