A 586-1 Sambandhasiddhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/1
Title: Sambandhasiddhi
Dimensions: 21.2 x 7.8 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6213
Remarks:
Reel No. A 586-1 Inventory No. 59993
Title Sambandhasiddhi
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 21.2 x 7.8 cm
Folios 44
Lines per Folio 6
Foliation figures in top and bottom margin of the verso
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-6213
Used for Edition no/yes
Manuscript Features
Available fols. (as found on microfilm) 5, 10, 11(extra), 11-13, 19(extra), 14-20, 25-33(extra), 33-36, 30, 73, 82, 110-111, 124, 66, 70-75, 86-90.
Excerpts
Beginning
khyabhāvataḥ ||
aprayukte (!) prayukto vā sa karttā nāma kārakam (!) |
tasminn anukte karttari || kartari tṛtīyeti tṛtīyāvibhaktir bhavati || samāsādibhir anuktatvāt || katamat saptavidhaṃ vyāpyam || īpsitavyāpyam || anīpsitavyāpyaṃ naivepsitanānīpsitavyāpyam | apradhānavyāpyama (!) || kartṛvyāpyam || uktavyāpyam || anuktavyāpyam || īpsitavyāpyaṃ yathā || durvijñeyam api buddhadharmāṃ (!) śaddadhāty (!) udārādhimuktikaḥ || odanaṃ bhuṃkte manuṣyaḥ || buddhaṃ dhyāyati dhārmikaḥ || (fol. 5r1–6)
End
vyutpattipakṣe tadantārthavacanam || avyutpattipakṣe viddhyartham eva || na karmavyatihāre || vṛddhipratiṣedāv ity eva || na ghvoḥ padādyor vṛddhir āgama iti prāptiḥ || vyāvakrośī vyāva xx | karmavyatihāreṇa ca striyām || tataḥ svārthe ’ṇ || tadantād īpratyayaḥ || svagatādīnāṃ ca || vṛddhipratiṣedho na bhavataḥ || śobhanamātaram || tad āha svāgatikaḥ || suṣṭa (!) adhvaras tena carati svāsyānikaḥ || (fol. 124v1–6)
Colophon
Microfilm Details
Reel No. A 586/1
Date of Filming 27-05-73
Exposures 47
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 11-03-2005
Bibliography